प्रयोगकर्ता:Uttam prasad pandit

विकिपिडिया, एक स्वतन्त्र विश्वकोशबाट
            [देवी कवच]
        .. अथ देव्याः कवचम् ..

ॐ अस्य श्री चण्डीकवचस्य .. ब्रह्मा ऋषिः . अनुष्टुप् छन्दः . चामुण्डादेवता . अङ्गन्यासोक्तमातरो बीजम् . दिग्बन्धदेवतास्तत्त्वम् . श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ..

        .. ॐ नमश्चण्डिकायै ..
           मार्कण्डेय उवाच .

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् . यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह .. १..

             ब्रह्मोवाच .

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् . देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने .. २.. प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी . तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् .. ३.. पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च . सप्तमं कालरात्रीति महागौरीति चाष्टमम् .. ४.. नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः . उक्तान्येतानि नामानि ब्रह्मणैव महात्मना .. ५.. अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे . विषमे दुर्गमे चैव भयात्तार्ः शरणं गताः .. ६.. न तेषां जायते किंचिदशुभं रणसंकटे . नापदं तस्य पश्यामि शोकदुःखभयं न हि .. ७.. यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते . ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः .. ८.. प्रेतसंस्था तु चामुण्डा वाराही महिषासना . ऐन्द्री गजसमारूढा वैष्णवी गरुडासना .. ९.. माहेश्वरी वृषारूढा कौमारी शिखिवाहना . लक्ष्मीः पद्मासना देवी पद्महस्ता हरि प्रिया .. १०.. श्वेतरूपधरा देवी ईश्वरी वृषवाहना . ब्राह्मी हंससमारूढा सर्वाभरणभूषिता .. ११.. इत्येता मातरः सर्वाः सर्वयोग समन्विताः . नानाभरणशोभाढ्या नानारत्नो पशोभिताः .. १२.. दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः . शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् .. १३.. खेटकं तोमरं चैव परशुं पाशमेव च . कुन्तायुधं त्रिशूलं च शाङ्गर्मायुधमुत्तमम् .. १४.. दैत्यानां देहनाशाय भक्तानामभयाय च . धारयन्त्यायुधानीत्थं देवानां च हिताय वै .. १५.. नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे . महाबले महोत्साहे महाभयविनाशिनि .. १६.. त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवद्धिर्नि . प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता .. १७.. दक्षिणेऽवतु वाराही नैऋर्त्यां खड्गधारिणी . प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी .. १८.. उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी . ऊध्वर्ं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा .. १९.. एवं दश दिशो रक्षेच्चामुण्डा शववाहना . जया मे चाग्रतः पातु विजया पातु पृष्ठतः .. २०.. अजिता वाम पाश्वेर् तु दक्षिणे चापराजिता . शिखामुद्योतिनी रक्षेदुमा मूध्निर् व्यवस्थिता .. २१.. मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी . त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके .. २२.. शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोद्वार्रवासिनी . कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी .. २३.. नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका . अधरे चामृतकला जिह्वायां च सरस्वती .. २४.. दन्तान् रक्षतु कौमरी कण्ठदेशे तु चण्डिका . घण्टिकां चित्रघण्टा च महामाया च तालुके .. २५.. कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला . ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी .. २६.. नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी . स्कन्धयोः खङ्गिनी रक्षेद् बाहू मे वज्रधारिणी .. २७.. हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च . नखाञ्छूलेश्वरी रक्षेत्कुक्षौरक्षेत्कुलेश्वरी .. २८.. स्तनौरक्षेन्महादेवी मनःशोकविनाशिनी . हृदये ललिता देवी उदरे शूलधारिणी .. २९.. नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा . पूतना कामिका मेढ्रं गुदे महिषवाहिनी .. ३०.. कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी . जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी .. ३१.. गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी . पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी .. ३२.. नखान् दंष्ट्राकराली च केशांश्चैवोध्वर्केशिनी . रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा .. ३३.. रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती . अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी .. ३४.. पद्मावती पद्मकोशे कफे चूडामणिस्तथा . ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु .. ३५.. शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा . अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी .. ३६.. प्राणापानौ तथा व्यानमुदानं च समानकम् . वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना .. ३७.. रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी . सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा .. ३८.. आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी . यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी .. ३९.. गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके . पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी .. ४०.. पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा . राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता .. ४१.. रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु . तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी .. ४२.. पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः . कवचेना वृतो नित्यं यत्र यत्रैव गच्छति .. ४३.. तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः . यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् . परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् .. ४४.. निर्भयो जायते मत्यर्ः संग्रामेष्वपराजितः . त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् .. ४५.. इदं तु देव्याः कवचं देवानामपि दुर्लभम् . यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः .. ४६.. दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः . जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः .. ४७.. नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः . स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् .. ४८.. अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले . भूचराः खेचराश्चैवजलजाश्चोपदेशिकाः .. ४९.. सहजा कुलजा माला डाकिनी शाकिनी तथा . अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः .. ५०.. ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः . ब्रह्मराक्षसवेतालाः कुष्माण्डा भैरवादयः .. ५१.. नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते . मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् .. ५२.. यशसा वद्धर्ते सोऽपि कीर्ति मण्डितभूतले . जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा .. ५३.. यावद्भूमण्डलं धत्ते सशैलवनकाननम् . तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्र पौत्रिकी .. ५४.. देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् . प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः .. ५५.. लभते परमं रूपं शिवेन सह मोदते .. ॐ .. ५६..

.. दुर्गा सप्तशति ( शक्रादय स्तुति ) ..

         .. अथ चतुर्थोऽध्यायः ..
             ऋषिरुवाच .. १..
    शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या .
    तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २..
    देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूत्यार् .
    तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३..
    यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च .
    सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु .. ४..
    या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः .
    श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५..
    किं वर्णयाम तव रूपमचिन्त्यमेतत् किं चातिवीर्यमसुरक्षयकारि भूरि .
    किं चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु .. ६..
    हेतुः समस्तजगतां त्रिगुणापि दोषै- र्न ज्ञायसे हरिहरादिभिरप्यपारा .
    सर्वाश्रयाखिलमिदं जगदंशभूत मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७..
    यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि .
    स्वाहासि वै पितृगणस्य च तृप्तिहेतु-रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८..
    या मुक्तिहेतुरविचन्त्यमहाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः .
    मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-र्विद्यासि सा भगवती परमा हि देवि .. ९..
    शब्दात्मिका सुविमलग्यर्जुषां निधान-मुद्गीथरम्यपदपाठवतां च साम्नाम् .
    देवी त्रयी भगवती भवभावनाय वात्तार् च सर्वजगतां परमात्तिर् हन्त्री .. १०..
    मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा .
    श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११..
    ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् .
    अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण .. १२..
    दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल- मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः .
    प्राणान्मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३..
    देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि .
    विज्ञातमेतदधुनैव यदस्तमेत-न्नीतं बलं सुविपुलं महिषासुरस्य .. १४..
    ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः .
    धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना .. १५..
    धम्यार्णि देवि सकलानि सदैव कर्मा- ण्यत्यादृतः प्रतिदिनं सुकृती करोति .
    स्वर्गं प्रयाति च ततो भवतीप्रसादा- ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६..
    दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि .
    दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽद्रर्चित्ता .. १७..
    एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् .
    संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि .. १८..
    दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् .
    लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९..
    खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् .
    यन्नागता विलयमंशुमदिन्दुखण योग्याननं तव विलोकयतां तदेतत् .. २०..
    दुर्वृत्तवृत्तशमन्ं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः .
    वीर्यं च हन्त्रि हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१..
    केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र .
    चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२..
    त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा .
    नीता दिवं रिपुगणा भयमप्यपास्त- मस्माकमुन्मदसुरारिभवं नमस्ते .. २३..

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च .. २४.. प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे .भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५.. सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते .यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् .. २६.. खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके .करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७..

         ऋषिरुवाच .. २८..

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः .अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९.. भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता .प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०..

         देव्युवाच .. ३१..

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छतम् .. ३२..

         देवा उचुः .. ३३..

भगवत्या कृतं सर्वं न किंचिदवशिष्यते .यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४.. यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५.. यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने .. ३६.. तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् . वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७..

         ऋषिरुवाच .. ३८..

इति प्रसादिता देवैर्जगतोऽर्थे तथाऽत्मनः तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९.. इत्येतत्कथितं भूप सम्भूता सा यथा पुरा .देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०.. पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् .वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१.. रक्षणाय च लोकानां देवानामुपकारिणी .तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते .. ४२.. इति श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. ४..

              .. श्री चण्डीपाठ ..
             .. ॐ श्री देवैः नमः ..
             .. अथ चंडीपाठः ..

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता . नमस्तस्यै १४ नमस्तस्यै १५ नमस्तस्यै नमो नमः .. ५-१६.. या देवी सर्वभूतेषु चेतनेत्यभिधीयते .नमस्तस्यै १७ नमस्तस्यै १८ नमस्तस्यै नमो नमः .. ५-१९.. या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता . नमस्तस्यै २० नमस्तस्यै २१ नमस्तस्यै नमो नमः .. ५-२२.. या देवी सर्वभूतेषु निद्रारूपेण संस्थिता . नमस्तस्यै २३ नमस्तस्यै २४ नमस्तस्यै नमो नमः .. ५-२५.. या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता .नमस्तस्यै २६ नमस्तस्यै २७ नमस्तस्यै नमो नमः .. ५-२८.. या देवी सर्वभूतेषु च्छायारूपेण संस्थिता .नमस्तस्यै २९ नमस्तस्यै ३० नमस्तस्यै नमो नमः .. ५-३१.. या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता .नमस्तस्यै ३२ नमस्तस्यै ३३ नमस्तस्यै नमो नमः .. ५-३४.. या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता . नमस्तस्यै ३५ नमस्तस्यै ३६ नमस्तस्यै नमो नमः .. ५-३७.. या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता . नमस्तस्यै ३८ नमस्तस्यै ३९ नमस्तस्यै नमो नमः .. ५-४०.. या देवी सर्वभूतेषु जातिरूपेण संस्थिता . नमस्तस्यै ४१ नमस्तस्यै ४२ नमस्तस्यै नमो नमः .. ५-४३.. या देवी सर्वभूतेषु लज्जारूपेण संस्थिता . नमस्तस्यै ४४ नमस्तस्यै ४५ नमस्तस्यै नमो नमः .. ५-४६.. या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता . नमस्तस्यै ४७ नमस्तस्यै ४८ नमस्तस्यै नमो नमः .. ५-४९.. या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता . नमस्तस्यै ५० नमस्तस्यै ५१ नमस्तस्यै नमो नमः .. ५-५२.. या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता . नमस्तस्यै ५३ नमस्तस्यै ५४ नमस्तस्यै नमो नमः .. ५-५५.. या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता . नमस्तस्यै ५६ नमस्तस्यै ५७ नमस्तस्यै नमो नमः .. ५-५८.. या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता . नमस्तस्यै ५९ नमस्तस्यै ६० नमस्तस्यै नमो नमः .. ५-६१.. या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता . नमस्तस्यै ६२ नमस्तस्यै ६३ नमस्तस्यै नमो नमः .. ५-६४.. या देवी सर्वभूतेषु दयारूपेण संस्थिता . नमस्तस्यै ६५ नमस्तस्यै ६६ नमस्तस्यै नमो नमः .. ५-६७.. या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता . नमस्तस्यै ६८ नमस्तस्यै ६९ नमस्तस्यै नमो नमः .. ५-७०.. या देवी सर्वभूतेषु मातृरूपेण संस्थिता . नमस्तस्यै ७१ नमस्तस्यै ७२ नमस्तस्यै नमो नमः .. ५-७३.. या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता . नमस्तस्यै ७४ नमस्तस्यै ७५ नमस्तस्यै नमो नमः .. ५-७६.. इन्द्रियाणामधिष्ठात्री भुतानाञ्चाखिलेषु या भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः .. ५-७७.. चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् . नमस्तस्यै ७८ नमस्तस्यै ७९ नमस्तस्यै नमो नमः .. ५-८०..

              .. इति चंडीपाठः ..